A 405-19 Janmakālanirṇayaṭīkā

Manuscript culture infobox

Filmed in: A 405/19
Title: Janmakālanirṇayaṭīkā
Dimensions: 23.9 x 10.6 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1910
Acc No.: NAK 5/2899
Remarks:

Reel No. A 405/19

Inventory No. 26492

Title Janmakālanirṇaya[ṭīkā]

Remarks c Sarvārthacintāmaṇiṭīkā by Lakṣmīpati Daivajña

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 11.0 cm

Binding Hole

Folios 4

Lines per Folio 15–20

Foliation figures in the upper left and lower right margins of verso beneath the title: pra. ja. and Rāmaḥ

Scribe Rudradevena

Date of Copying VS 1910

Place of Deposit NAK

Accession No. 5/2899

Manuscript Features

Stamp: Nepal National Library, sarvārthacintāmaṇyukta janmakālanirṇayaṭīkā lakṣmīpati daivajñakṛtā; in exp .1

Excerpts

Beginning

śrīmaṃgalamūrttaye namaḥ ||

atha janmavilagnanirṇayaṃ
pravadāmīśapadadvayaṃ smaran ||
budhavekaṭanātha kovi⟨di⟩daṃ
padam ālaṃvya su(2)śiṣyatuṣṭaye. || 1 ||

tanmūlaṃ prāṇa trikoṇam iti kotra prāṇapadavācya
ity ataḥ prāṇajñānaṃ yathā
atho diveśasthitakoṇa(3)bhānāṃ āśeśvarāt prāṇapadaṃ krameṇaḥ. | ghaṭīcaturthāṃśam uśaṃtitajjñā

asyārthaḥ diveśaḥ sūryaḥ yasmin rāśau varttate . tasmād yāni triko(4)ṇāni teṣu yaś caro rāśis tasmāt krameṇety atra lagnapaṃcama navamānāṃ trikoṇa śabdena grahaṇam (fol. 1v1–4)

End

athāṃśa kasyāpītthaṃ kṛtvā tatvam avehi jānīhi
tasyāṃ śakasya bhāvas tatvaṃ nvāṃśa (1)sadṛśaṃ. same samaṃ viṣame viṣamam ity arthaḥ evaṃ lagnaṃ navāṃśakaṃ ca jñātvā ʼnayor madhye yo gurus tad uktyā janmakālaṃ kurvity arthaḥ iti śivam (fol. 4r17–4v1)

Colophon

iti śrīlakṣmīpatidaivajñaviracitā sarvārthaciṃtāmaṇyukta janmakālanirṇayaṭīkā samāptā ||    ||
1910 kārttikaśuklaṣaṣṭhyāṃ ravau rudradaivena 11775 (fol. 4v2)

Microfilm Details

Reel No. A 405/19

Date of Filming 24-07-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 2

Catalogued by JU/MS

Date 26-09-2004